-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.7 Nigguṇḍipupphiyattheraapadāna
Umāpupphiyavagga
Nigguṇḍipupphiyattheraapadāna
39.
| 3636 “Yadā devo devakāyā, |
| cavate āyusaṅkhayā; |
| Tayo saddā niccharanti, |
| devānaṃ anumodataṃ. |
40.
| 3637 ‘Ito bho sugatiṃ gaccha, |
| manussānaṃ sahabyataṃ; |
| Manussabhūto saddhamme, |
| labha saddhaṃ anuttaraṃ. |
41.
| 3638 Sā te saddhā niviṭṭhāssa, |
| mūlajātā patiṭṭhitā; |
| Yāvajīvaṃ asaṃhīrā, |
| saddhamme suppavedite. |
42.
| 3639 Kāyena kusalaṃ katvā, |
| vācāya kusalaṃ bahuṃ; |
| Manasā kusalaṃ katvā, |
| abyāpajjaṃ nirūpadhiṃ. |
43.
| 3640 Tato opadhikaṃ puññaṃ, |
| katvā dānena taṃ bahuṃ; |
| Aññepi macce saddhamme, |
| brahmacariye nivesaya’. |
44.
| 3641 Imāya anukampāya, |
| devādevaṃ yadā vidū; |
| Cavantaṃ anumodanti, |
| ehi deva punappunaṃ. |
45.
| 3642 ‘Saṃvego me tadā āsi, |
| devasaṅghe samāgate; |
| Kaṃsu nāma ahaṃ yoniṃ, |
| gamissāmi ito cuto’. |
46.
| 3643 Mama saṃvegamaññāya, |
| samaṇo bhāvitindriyo; |
| Mamuddharitukāmo so, |
| āgacchi mama santikaṃ. |
47.
| 3644 Sumano nāma nāmena, |
| padumuttarasāvako; |
| Atthadhammānusāsitvā, |
| saṃvejesi mamaṃ tadā. |
3645 Dvādasamaṃ bhāṇavāraṃ.
48.
| 3646 Tassāhaṃ vacanaṃ sutvā, |
| buddhe cittaṃ pasādayiṃ; |
| Taṃ dhīraṃ abhivādetvā, |
| tattha kālaṅkato ahaṃ. |
49.
| 3647 Upapajjiṃ sa tattheva, |
| sukkamūlena codito; |
| Vasanto mātukucchimhi, |
| puna dhāreti mātuyā. |
50.
| 3648 Tamhā kāyā cavitvāna, |
| tidase upapajjahaṃ; |
| Etthantare na passāmi, |
| domanassamahaṃ tadā. |
51.
| 3649 Tāvatiṃsā cavitvāna, |
| mātukucchiṃ samokkamiṃ; |
| Nikkhamitvāna kucchimhā, |
| kaṇhasukkaṃ ajānahaṃ. |
52.
| 3650 Jātiyā sattavassova, |
| ārāmaṃ pāvisiṃ ahaṃ; |
| Gotamassa bhagavato, |
| sakyaputtassa tādino. |
53.
| 3651 Vitthārike pāvacane, |
| bāhujaññamhi sāsane; |
| Addasaṃ sāsanakare, |
| bhikkhavo tattha satthuno. |
54.
| 3652 Sāvatthi nāma nagaraṃ, |
| rājā tatthāsi kosalo; |
| Rathena nāgayuttena, |
| upesi bodhimuttamaṃ. |
55.
| 3653 Tassāhaṃ nāgaṃ disvāna, |
| pubbakammaṃ anussariṃ; |
| Añjaliṃ paggahetvāna, |
| samayaṃ agamāsahaṃ. |
56.
| 3654 Jātiyā sattavassova, |
| pabbajiṃ anagāriyaṃ; |
| Yo so buddhaṃ upaṭṭhāsi, |
| ānando nāma sāvako. |
57.
| 3655 Gatimā dhitimā ceva, |
| satimā ca bahussuto; |
| Rañño cittaṃ pasādento, |
| niyyādesi mahājuti. |
58.
| 3656 Tassāhaṃ dhammaṃ sutvāna, |
| pubbakammaṃ anussariṃ; |
| Tattheva ṭhitako santo, |
| arahattamapāpuṇiṃ. |
59.
| 3657 Ekaṃsaṃ cīvaraṃ katvā, |
| sire katvāna añjaliṃ; |
| Sambuddhaṃ abhivādetvā, |
| imaṃ vācaṃ udīrayiṃ. |
60.
| 3658 ‘Padumuttarabuddhassa, |
| dvipadindassa satthuno; |
| Nigguṇḍipupphaṃ paggayha, |
| sīhāsane ṭhapesahaṃ. |
61.
| 3659 Tena kammena dvipadinda, |
| lokajeṭṭha narāsabha; |
| Pattomhi acalaṃ ṭhānaṃ, |
| hitvā jayaparājayaṃ’. |
62.
| 3660 Pañcavīsasahassamhi, |
| kappānaṃ manujādhipā; |
| Abbudanirabbudāni, |
| aṭṭhaṭṭhāsiṃsu khattiyā. |
63.
| 3661 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3662 Itthaṃ sudaṃ āyasmā nigguṇḍipupphiyo thero imā gāthāyo abhāsitthāti.
3663 Nigguṇḍipupphiyattherassāpadānaṃ sattamaṃ.