-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.6 Annasaṃsāvakattheraapadāna
Umāpupphiyavagga
Annasaṃsāvakattheraapadāna
34.
| 3629 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Gacchantaṃ antarāpaṇe; |
| Kañcanagghiyasaṅkāsaṃ, |
| Bāttiṃsavaralakkhaṇaṃ. |
35.
| 3630 Siddhatthaṃ sabbasiddhatthaṃ, |
| anejaṃ aparājitaṃ; |
| Sambuddhaṃ atināmetvā, |
| bhojayiṃ taṃ mahāmuniṃ. |
36.
| 3631 Muni kāruṇiko loke, |
| obhāsayi mamaṃ tadā; |
| Buddhe cittaṃ pasādetvā, |
| kappaṃ saggamhi modahaṃ. |
37.
| 3632 Catunnavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhikkhādānassidaṃ phalaṃ. |
38.
| 3633 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3634 Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.
3635 Annasaṃsāvakattherassāpadānaṃ chaṭṭhaṃ.