-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.5 Nimittasaññakattheraapadāna
Umāpupphiyavagga
Nimittasaññakattheraapadāna
28.
| 3621 “Candabhāgānadītīre, |
| vasāmi assame ahaṃ; |
| Suvaṇṇamigamaddakkhiṃ, |
| carantaṃ vipine ahaṃ. |
29.
| 3622 Mige cittaṃ pasādetvā, |
| lokajeṭṭhaṃ anussariṃ; |
| Tena cittappasādena, |
| aññe buddhe anussariṃ. |
30.
| 3623 Abbhatītā ca ye buddhā, |
| vattamānā anāgatā; |
| Evamevaṃ virocanti, |
| migarājāva te tayo. |
31.
| 3624 Catunnavutito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhasaññāyidaṃ phalaṃ. |
32.
| 3625 Sattavīse ito kappe, |
| eko āsiṃ mahīpati; |
| Araññasattho nāmena, |
| cakkavattī mahabbalo. |
33.
| 3626 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3627 Itthaṃ sudaṃ āyasmā nimittasaññako thero imā gāthāyo abhāsitthāti.
3628 Nimittasaññakattherassāpadānaṃ pañcamaṃ.