-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.4 Yaññasāmikattheraapadāna
Umāpupphiyavagga
Yaññasāmikattheraapadāna
17.
| 3608 “Jātiyā sattavassohaṃ, |
| ahosiṃ mantapāragū; |
| Kulavattaṃ adhāresiṃ, |
| yañño ussāhito mayā. |
18.
| 3609 Cullāsītisahassāni, |
| pasū haññanti me tadā; |
| Sārathambhupanītāni, |
| yaññatthāya upaṭṭhitā. |
19.
| 3610 Ukkāmukhapahaṭṭhova, |
| khadiraṅgārasannibho; |
| Udayantova sūriyo, |
| puṇṇamāyeva candimā. |
20.
| 3611 Siddhattho sabbasiddhattho, |
| tilokamahito hito; |
| Upagantvāna sambuddho, |
| idaṃ vacanamabravi. |
21.
| 3612 ‘Ahiṃsā sabbapāṇīnaṃ, |
| kumāra mama ruccati; |
| Theyyā ca aticārā ca, |
| majjapānā ca ārati. |
22.
| 3613 Rati ca samacariyāya, |
| bāhusaccaṃ kataññutā; |
| Diṭṭhe dhamme parattha ca, |
| dhammā ete pasaṃsiyā. |
23.
| 3614 Ete dhamme bhāvayitvā, |
| sabbasattahite rato; |
| Buddhe cittaṃ pasādetvā, |
| bhāvehi maggamuttamaṃ’. |
24.
| 3615 Idaṃ vatvāna sabbaññū, |
| lokajeṭṭho narāsabho; |
| Mamevaṃ anusāsitvā, |
| vehāsaṃ uggato gato. |
25.
| 3616 Pubbe cittaṃ visodhetvā, |
| pacchā cittaṃ pasādayiṃ; |
| Tena cittappasādena, |
| tusitaṃ upapajjahaṃ. |
26.
| 3617 Catunnavutito kappe, |
| yadā cittaṃ pasādayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhasaññāyidaṃ phalaṃ. |
27.
| 3618 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3619 Itthaṃ sudaṃ āyasmā yaññasāmiko thero imā gāthāyo abhāsitthāti.
3620 Yaññasāmikattherassāpadānaṃ catutthaṃ.