-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
33.10 Saparivārachattadāyakattheraapadāna
Umāpupphiyavagga
Saparivārachattadāyakattheraapadāna
82.
| 3686 “Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho; |
| Ākāse jalavuṭṭhīva, |
| vassate dhammavuṭṭhiyā. |
83.
| 3687 Tamaddasāsiṃ sambuddhaṃ, |
| desentaṃ amataṃ padaṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| agamāsiṃ sakaṃ gharaṃ. |
84.
| 3688 Chattaṃ alaṅkataṃ gayha, |
| upagacchiṃ naruttamaṃ; |
| Haṭṭho haṭṭhena cittena, |
| ākāse ukkhipiṃ ahaṃ. |
85.
| 3689 Susaṅgahitayānaṃva, |
| dantova sāvakuttamo; |
| Upagantvāna sambuddhaṃ, |
| matthake sampatiṭṭhahi. |
86.
| 3690 Anukampako kāruṇiko, |
| buddho lokagganāyako; |
| Bhikkhusaṃghe nisīditvā, |
| imā gāthā abhāsatha. |
87.
| 3691 ‘Yena chattamidaṃ dinnaṃ, |
| alaṅkataṃ manoramaṃ; |
| Tena cittappasādena, |
| duggatiṃ so na gacchati. |
88.
| 3692 Sattakkhattuñca devesu, |
| devarajjaṃ karissati; |
| Bāttiṃsakkhattuñca rājā, |
| cakkavattī bhavissati. |
89.
| 3693 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
90.
| 3694 Tassa dhammesu dāyādo, |
| oraso dhammanimmito; |
| Sabbāsave pariññāya, |
| nibbāyissatināsavo’. |
91.
| 3695 Buddhassa giramaññāya, |
| vācāsabhimudīritaṃ; |
| Pasannacitto sumano, |
| bhiyyo hāsaṃ janesahaṃ. |
92.
| 3696 Jahitvā mānusaṃ yoniṃ, |
| Dibbaṃ yoniṃ samajjhagaṃ; |
| Vimānamuttamaṃ mayhaṃ, |
| Abbhuggataṃ manoramaṃ. |
93.
| 3697 Vimānā nikkhamantassa, |
| setacchattaṃ dharīyati; |
| Tadā saññaṃ paṭilabhiṃ, |
| pubbakammassidaṃ phalaṃ. |
94.
| 3698 Devalokā cavitvāna, |
| manussattañca āgamiṃ; |
| Chattiṃsakkhattuṃ cakkavattī, |
| sattakappasatamhito. |
95.
| 3699 Tamhā kāyā cavitvāna, |
| āgacchiṃ tidasaṃ puraṃ; |
| Saṃsaritvānupubbena, |
| mānusaṃ punarāgamiṃ. |
96.
| 3700 Okkantaṃ mātukucchiṃ maṃ, |
| setacchattaṃ adhārayuṃ; |
| Jātiyā sattavassohaṃ, |
| pabbajiṃ anagāriyaṃ. |
97.
| 3701 Sunando nāma nāmena, |
| brāhmaṇo mantapāragū; |
| Phalikaṃ chattamādāya, |
| sāvakaggassa so tadā. |
98.
| 3702 Anumodi mahāvīro, |
| sāriputto mahākathī; |
| Sutvānumodanaṃ tassa, |
| pubbakammamanussariṃ. |
99.
| 3703 Añjaliṃ paggahetvāna, |
| sakaṃ cittaṃ pasādayiṃ; |
| Saritvā purimaṃ kammaṃ, |
| arahattamapāpuṇiṃ. |
100.
| 3704 Uṭṭhāya āsanā tamhā, |
| sire katvāna añjaliṃ; |
| Sambuddhaṃ abhivādetvā, |
| imaṃ vācaṃ udīrayiṃ. |
101.
| 3705 Satasahassito kappe, |
| buddho loke anuttaro; |
| Padumuttaro lokavidū, |
| āhutīnaṃ paṭiggaho. |
102.
| 3706 Tassa chattaṃ mayā dinnaṃ, |
| vicittaṃ samalaṅkataṃ; |
| Ubho hatthehi paggaṇhi, |
| sayambhū aggapuggalo. |
103.
| 3707 Aho buddhā aho dhammā, |
| aho no satthusampadā; |
| Ekacchattassa dānena, |
| duggatiṃ nupapajjahaṃ. |
104.
| 3708 Kilesā jhāpitā mayhaṃ, |
| bhavā sabbe samūhatā; |
| Sabbāsave pariññāya, |
| viharāmi anāsavo. |
105.
| 3709 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2925) |
3710 Itthaṃ sudaṃ āyasmā saparivārachattadāyako thero imā gāthāyo abhāsitthāti.
3711 Saparivārachattadāyakattherassāpadānaṃ dasamaṃ.
3712 Umāpupphiyavaggo tettiṃsatimo.
3713 Tassuddānaṃ
| 3714 Umāpupphañca pulinaṃ, |
| hāso yañño nimittako; |
| Saṃsāvako nigguṇḍī ca, |
| sumanaṃ pupphachattako; |
| Saparivārachatto ca, |
| gāthā sattasatuttarāti. |