-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.9 Kandalipupphiyattheraapadāna
Ārakkhadāyakavagga
Kandalipupphiyattheraapadāna
47.
| 3568 “Sindhuyā nadiyā tīre, |
| ahosiṃ kassako tadā; |
| Parakammāyane yutto, |
| parabhattaṃ apassito. |
48.
| 3569 Sindhuṃ anucarantohaṃ, |
| siddhatthaṃ jinamaddasaṃ; |
| Samādhinā nisinnaṃva, |
| satapattaṃva pupphitaṃ. |
49.
| 3570 Satta kandalipupphāni, |
| vaṇṭe chetvānahaṃ tadā; |
| Matthake abhiropesiṃ, |
| buddhassādiccabandhuno. |
50.
| 3571 Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Anukūle samāhitaṃ; |
| Tidhāpabhinnamātaṅgaṃ, |
| Kuñjaraṃva durāsadaṃ. |
51.
| 3572 Tamahaṃ upagantvāna, |
| nipakaṃ bhāvitindriyaṃ; |
| Añjaliṃ paggahetvāna, |
| avandiṃ satthuno ahaṃ. |
52.
| 3573 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
53.
| 3574 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3575 Itthaṃ sudaṃ āyasmā kandalipupphiyo thero imā gāthāyo abhāsitthāti.
3576 Kandalipupphiyattherassāpadānaṃ navamaṃ.