-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.8 Tiraṃsiyattheraapadāna
Ārakkhadāyakavagga
Tiraṃsiyattheraapadāna
39.
| 3558 “Kesariṃ abhijātaṃva, |
| aggikkhandhaṃva pabbate; |
| Obhāsentaṃ disā sabbā, |
| siddhatthaṃ pabbatantare. |
40.
| 3559 Sūriyassa ca ālokaṃ, |
| candālokaṃ tatheva ca; |
| Buddhālokañca disvāna, |
| vitti me udapajjatha. |
41.
| 3560 Tayo āloke disvāna, |
| sambuddhaṃ sāvakuttamaṃ; |
| Ekaṃsaṃ ajinaṃ katvā, |
| santhaviṃ lokanāyakaṃ. |
42.
| 3561 Tayo hi ālokakarā, |
| loke lokatamonudā; |
| Cando ca sūriyo cāpi, |
| buddho ca lokanāyako. |
43.
| 3562 Opammaṃ upadassetvā, |
| kittito me mahāmuni; |
| Buddhassa vaṇṇaṃ kittetvā, |
| kappaṃ saggamhi modahaṃ. |
44.
| 3563 Catunnavutito kappe, |
| yaṃ buddhamabhikittayiṃ; |
| Duggatiṃ nābhijānāmi, |
| kittanāya idaṃ phalaṃ. |
45.
| 3564 Ekasaṭṭhimhito kappe, |
| eko ñāṇadharo ahu; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
46.
| 3565 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3566 Itthaṃ sudaṃ āyasmā tiraṃsiyo thero imā gāthāyo abhāsitthāti.
3567 Tiraṃsiyattherassāpadānaṃ aṭṭhamaṃ.