-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.7 Saddasaññakattheraapadāna
Ārakkhadāyakavagga
Saddasaññakattheraapadāna
34.
| 3551 “Sudassano mahāvīro, |
| deseti amataṃ padaṃ; |
| Parivuto sāvakehi, |
| vasati gharamuttame. |
35.
| 3552 Tāya vācāya madhurāya, |
| saṅgaṇhāti mahājanaṃ; |
| Ghoso ca vipulo āsi, |
| āsīso devamānuse. |
36.
| 3553 Nigghosasaddaṃ sutvāna, |
| siddhatthassa mahesino; |
| Sadde cittaṃ pasādetvā, |
| avandiṃ lokanāyakaṃ. |
37.
| 3554 Catunnavutito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhasaññāyidaṃ phalaṃ. |
38.
| 3555 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3556 Itthaṃ sudaṃ āyasmā saddasaññako thero imā gāthāyo abhāsitthāti.
3557 Saddasaññakattherassāpadānaṃ sattamaṃ.