-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.6 Āsanasanthavikattheraapadāna
Ārakkhadāyakavagga
Āsanasanthavikattheraapadāna
26.
| 3541 “Cetiyaṃ uttamaṃ nāma, |
| sikhino lokabandhuno; |
| Araññe irīṇe vane, |
| andhāhiṇḍāmahaṃ tadā. |
27.
| 3542 Pavanā nikkhamantena, |
| diṭṭhaṃ sīhāsanaṃ mayā; |
| Ekaṃsaṃ añjaliṃ katvā, |
| santhaviṃ lokanāyakaṃ. |
28.
| 3543 Divasabhāgaṃ thavitvāna, |
| buddhaṃ lokagganāyakaṃ; |
| Haṭṭho haṭṭhena cittena, |
| imaṃ vācaṃ udīrayiṃ. |
29.
| 3544 ‘Namo te purisājañña, |
| namo te purisuttama; |
| Sabbaññūsi mahāvīra, |
| lokajeṭṭha narāsabha’. |
30.
| 3545 Abhitthavitvā sikhinaṃ, |
| nimittakaraṇenahaṃ; |
| Āsanaṃ abhivādetvā, |
| pakkāmiṃ uttarāmukho. |
31.
| 3546 Ekattiṃse ito kappe, |
| yaṃ thaviṃ vadataṃ varaṃ; |
| Duggatiṃ nābhijānāmi, |
| thomanāya idaṃ phalaṃ. |
32.
| 3547 Sattavīse ito kappe, |
| atulā satta āsu te; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
33.
| 3548 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3549 Itthaṃ sudaṃ āyasmā āsanasanthaviko thero imā gāthāyo abhāsitthāti.
3550 Āsanasanthavikattherassāpadānaṃ chaṭṭhaṃ.