-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.5 Pupphāsanadāyakattheraapadāna
Ārakkhadāyakavagga
Pupphāsanadāyakattheraapadāna
20.
| 3533 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Pītaraṃsiṃva bhāṇumaṃ; |
| Avidūrena gacchantaṃ, |
| Siddhatthaṃ aparājitaṃ. |
21.
| 3534 Tassa paccuggamitvāna, |
| pavesetvāna assamaṃ; |
| Pupphāsanaṃ mayā dinnaṃ, |
| vippasannena cetasā. |
22.
| 3535 Añjaliṃ paggahetvāna, |
| vedajāto tadā ahaṃ; |
| Buddhe cittaṃ pasādetvā, |
| taṃ kammaṃ pariṇāmayiṃ. |
23.
| 3536 Yaṃ me atthi kataṃ puññaṃ, |
| sayambhumhaparājite; |
| Sabbena tena kusalena, |
| vimalo homi sāsane. |
24.
| 3537 Catunnavutito kappe, |
| pupphāsanamadaṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pupphāsanassidaṃ phalaṃ. |
25.
| 3538 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3539 Itthaṃ sudaṃ āyasmā pupphāsanadāyako thero imā gāthāyo abhāsitthāti.
3540 Pupphāsanadāyakattherassāpadānaṃ pañcamaṃ.