-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.4 Sattapadumiyattheraapadāna
Ārakkhadāyakavagga
Sattapadumiyattheraapadāna
14.
| 3525 “Nadīkūle vasāmahaṃ, |
| nesādo nāma brāhmaṇo; |
| Satapattehi pupphehi, |
| sammajjitvāna assamaṃ. |
15.
| 3526 Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Siddhatthaṃ lokanāyakaṃ; |
| Disvā nabhena gacchantaṃ, |
| Hāso me udapajjatha. |
16.
| 3527 Paccuggantvāna sambuddhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ; |
| Assamaṃ atināmetvā, |
| jalajaggehi okiriṃ. |
17.
| 3528 Catunnavutito kappe, |
| yaṃ pupphamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
18.
| 3529 Ito te sattame kappe, |
| caturo pādapāvarā; |
| Sattaratanasampannā, |
| cakkavattī mahabbalā. |
19.
| 3530 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3531 Itthaṃ sudaṃ āyasmā sattapadumiyo thero imā gāthāyo abhāsitthāti.
3532 Sattapadumiyattherassāpadānaṃ catutthaṃ.