-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.3 Gatasaññakattheraapadāna
Ārakkhadāyakavagga
Gatasaññakattheraapadāna
10.
| 3519 “Ākāseva padaṃ natthi, |
| ambare anilañjase; |
| Siddhatthaṃ jinamaddakkhiṃ, |
| gacchantaṃ tidivaṅgaṇe. |
11.
| 3520 Anileneritaṃ disvā, |
| sammāsambuddhacīvaraṃ; |
| Vitti mamāhu tāvade, |
| disvāna gamanaṃ muniṃ. |
12.
| 3521 Catunnavutito kappe, |
| yaṃ saññamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhasaññāyidaṃ phalaṃ. |
13.
| 3522 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3523 Itthaṃ sudaṃ āyasmā gatasaññako thero imā gāthāyo abhāsitthāti.
3524 Gatasaññakattherassāpadānaṃ tatiyaṃ.