-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.2 Bhojanadāyakattheraapadāna
Ārakkhadāyakavagga
Bhojanadāyakattheraapadāna
4.
| 3511 “Sujāto sālalaṭṭhīva, |
| sobhañjanamivuggato; |
| Indalaṭṭhirivākāse, |
| virocati sadā jino. |
5.
| 3512 Tassa devātidevassa, |
| vessabhussa mahesino; |
| Adāsi bhojanamahaṃ, |
| vippasannena cetasā. |
6.
| 3513 Taṃ me buddho anumodi, |
| sayambhū aparājito; |
| Bhave nibbattamānamhi, |
| phalaṃ nibbattatū tava. |
7.
| 3514 Ekattiṃse ito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhojanassa idaṃ phalaṃ. |
8.
| 3515 Pañcavīse ito kappe, |
| eko āsiṃ amittako; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
9.
| 3516 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3517 Itthaṃ sudaṃ āyasmā bhojanadāyako thero imā gāthāyo abhāsitthāti.
3518 Bhojanadāyakattherassāpadānaṃ dutiyaṃ.