-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.1 Ārakkhadāyakattheraapadāna
Ārakkhadāyakavagga
Ārakkhadāyakattheraapadāna
1.
| 3506 “Dhammadassissa munino, |
| vati kārāpitā mayā; |
| Ārakkho ca mayā dinno, |
| dvipadindassa tādino. |
2.
| 3507 Aṭṭhārase kappasate, |
| yaṃ kammamakariṃ tadā; |
| Tena kammavisesena, |
| patto me āsavakkhayo. |
3.
| 3508 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3509 Itthaṃ sudaṃ āyasmā ārakkhadāyako thero imā gāthāyo abhāsitthāti.
3510 Ārakkhadāyakattherassāpadānaṃ paṭhamaṃ.