-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
32.10 Kumudamāliyattheraapadāna
Ārakkhadāyakavagga
Kumudamāliyattheraapadāna
54.
| 3577 “Usabhaṃ pavaraṃ vīraṃ, |
| mahesiṃ vijitāvinaṃ; |
| Vipassinaṃ mahāvīraṃ, |
| abhijātaṃva kesariṃ. |
55.
| 3578 Rathiyaṃ paṭipajjantaṃ, |
| āhutīnaṃ paṭiggahaṃ; |
| Gahetvā kumudaṃ mālaṃ, |
| buddhaseṭṭhaṃ samokiriṃ. |
56.
| 3579 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
57.
| 3580 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. (2820) |
3581 Itthaṃ sudaṃ āyasmā kumudamāliyo thero imā gāthāyo abhāsitthāti.
3582 Kumudamāliyattherassāpadānaṃ dasamaṃ.
3583 Ārakkhadāyakavaggo bāttiṃsatimo.
3584 Tassuddānaṃ
| 3585 Ārakkhado bhojanado, |
| gatasaññī padumiyo; |
| Pupphāsanī santhaviko, |
| saddasaññī tiraṃsiyo; |
| Kandaliko kumudī ca, |
| sattapaññāsa gāthakāti. |