-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
31.5 Phaladāyakattheraapadāna
Padumakesaravagga
Phaladāyakattheraapadāna
20.
| 3459 “Bhāgīrathīnadītīre, |
| ahosi assamo tadā; |
| Tamahaṃ assamaṃ gacchiṃ, |
| phalahattho apekkhavā. |
21.
| 3460 Vipassiṃ tattha addakkhiṃ, |
| pītaraṃsiṃva bhāṇumaṃ; |
| Yaṃ me atthi phalaṃ sabbaṃ, |
| adāsiṃ satthuno ahaṃ. |
22.
| 3461 Ekanavutito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
23.
| 3462 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3463 Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.
3464 Phaladāyakattherassāpadānaṃ pañcamaṃ.