-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
31.6 Sampasādakattheraapadāna
Padumakesaravagga
Sampasādakattheraapadāna
24.
| 3465 “‘Namo te buddha vīratthu, |
| vippamuttosi sabbadhi; |
| Byasanamhi anuppatto, |
| tassa me saraṇaṃ bhava’. |
25.
| 3466 Siddhattho tassa byākāsi, |
| loke appaṭipuggalo; |
| ‘Mahodadhisamo saṃgho, |
| appameyyo anuttaro. |
26.
| 3467 Tattha tvaṃ viraje khette, |
| anantaphaladāyake; |
| Saṃghe cittaṃ pasādetvā, |
| subījaṃ vāpa ropaya’. |
27.
| 3468 Idaṃ vatvāna sabbaññū, |
| lokajeṭṭho narāsabho; |
| Mameva anusāsitvā, |
| vehāsaṃ nabhamuggami. |
28.
| 3469 Aciraṃ gatamattamhi, |
| sabbaññumhi narāsabhe; |
| Maraṇaṃ samanuppatto, |
| tusitaṃ upapajjahaṃ. |
29.
| 3470 Tadāhaṃ viraje khette, |
| anantaphaladāyake; |
| Saṃghe cittaṃ pasādetvā, |
| kappaṃ saggamhi modahaṃ. |
30.
| 3471 Catunnavutito kappe, |
| pasādamalabhiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pasādassa idaṃ phalaṃ. |
31.
| 3472 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3473 Itthaṃ sudaṃ āyasmā sampasādako thero imā gāthāyo abhāsitthāti.
3474 Sampasādakattherassāpadānaṃ chaṭṭhaṃ.