-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
31.4 Dhammasaññakattheraapadāna
Padumakesaravagga
Dhammasaññakattheraapadāna
13.
| 3450 “Vipassino bhagavato, |
| Mahābodhimaho ahu; |
| Rukkhaṭṭhasseva sambuddho, |
| Lokajeṭṭho narāsabho. |
14.
| 3451 Bhagavā tamhi samaye, |
| bhikkhusaṃghapurakkhato; |
| Catusaccaṃ pakāseti, |
| vācāsabhimudīrayaṃ. |
15.
| 3452 Saṃkhittena ca desento, |
| vitthārena ca desayaṃ; |
| Vivaṭṭacchado sambuddho, |
| nibbāpesi mahājanaṃ. |
16.
| 3453 Tassāhaṃ dhammaṃ sutvāna, |
| lokajeṭṭhassa tādino; |
| Vanditvā satthuno pāde, |
| pakkāmiṃ uttarāmukho. |
17.
| 3454 Ekanavutito kappe, |
| yaṃ dhammamasuṇiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dhammasavassidaṃ phalaṃ. |
18.
| 3455 Tettiṃsamhi ito kappe, |
| eko āsiṃ mahīpati; |
| Sutavā nāma nāmena, |
| cakkavattī mahabbalo. |
19.
| 3456 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3457 Itthaṃ sudaṃ āyasmā dhammasaññako thero imā gāthāyo abhāsitthāti.
3458 Dhammasaññakattherassāpadānaṃ catutthaṃ.