-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
31.3 Paramannadāyakattheraapadāna
Padumakesaravagga
Paramannadāyakattheraapadāna
9.
| 3444 “Kaṇikāraṃva jotantaṃ, |
| udayantaṃva bhāṇumaṃ; |
| Vipassiṃ addasaṃ buddhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ. |
10.
| 3445 Añjaliṃ paggahetvāna, |
| abhinesiṃ sakaṃ gharaṃ; |
| Abhinetvāna sambuddhaṃ, |
| paramannamadāsahaṃ. |
11.
| 3446 Ekanavutito kappe, |
| paramannamadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| paramannassidaṃ phalaṃ. |
12.
| 3447 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3448 Itthaṃ sudaṃ āyasmā paramannadāyako thero imā gāthāyo abhāsitthāti.
3449 Paramannadāyakattherassāpadānaṃ tatiyaṃ.