-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
31.2 Sabbagandhiyattheraapadāna
Padumakesaravagga
Sabbagandhiyattheraapadāna
5.
| 3438 “Gandhamālaṃ mayā dinnaṃ, |
| vipassissa mahesino; |
| Adāsiṃ ujubhūtassa, |
| koseyyavatthamuttamaṃ. |
6.
| 3439 Ekanavutito kappe, |
| yaṃ vatthamadadiṃ pure; |
| Duggatiṃ nābhijānāmi, |
| gandhadānassidaṃ phalaṃ. |
7.
| 3440 Ito pannarase kappe, |
| suceḷo nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
8.
| 3441 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3442 Itthaṃ sudaṃ āyasmā sabbagandhiyo thero imā gāthāyo abhāsitthāti.
3443 Sabbagandhiyattherassāpadānaṃ dutiyaṃ.