-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
31.1 Padumakesariyattheraapadāna
Padumakesaravagga
Padumakesariyattheraapadāna
1.
| 3432 “Isisaṃghe ahaṃ pubbe, |
| āsiṃ mātaṅgavāraṇo; |
| Mahesīnaṃ pasādena, |
| padmakesaramokiriṃ. |
2.
| 3433 Paccekajinaseṭṭhesu, |
| dhutarāgesu tādisu; |
| Tesu cittaṃ pasādetvā, |
| kappaṃ saggamhi modahaṃ. |
3.
| 3434 Ekanavutito kappe, |
| kesaraṃ okiriṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
4.
| 3435 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3436 Itthaṃ sudaṃ āyasmā padumakesariyo thero imā gāthāyo abhāsitthāti.
3437 Padumakesariyattherassāpadānaṃ paṭhamaṃ.