-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
30.6 Pādapūjakattheraapadāna
Citakapūjakavagga
Pādapūjakattheraapadāna
27.
| 3394 “Pabbate himavantamhi, |
| ahosiṃ kinnaro tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| pītaraṃsiṃva bhāṇumaṃ. |
28.
| 3395 Upetaṃ tamahaṃ buddhaṃ, |
| vipassiṃ lokanāyakaṃ; |
| Candanaṃ tagarañcāpi, |
| pāde osiñcahaṃ tadā. |
29.
| 3396 Ekanavutito kappe, |
| yaṃ pādaṃ abhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pādapūjāyidaṃ phalaṃ. |
30.
| 3397 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3398 Itthaṃ sudaṃ āyasmā pādapūjako thero imā gāthāyo abhāsitthāti.
3399 Pādapūjakattherassāpadānaṃ chaṭṭhaṃ.