-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
30.5 Gosīsanikkhepakattheraapadāna
Citakapūjakavagga
Gosīsanikkhepakattheraapadāna
21.
| 3386 “Ārāmadvārā nikkhamma, |
| gosīsaṃ santhataṃ mayā; |
| Anubhomi sakaṃ kammaṃ, |
| pubbakammassidaṃ phalaṃ. |
22.
| 3387 Ājāniyā vātajavā, |
| sindhavā sīghavāhanā; |
| Anubhomi sabbametaṃ, |
| gosīsassa idaṃ phalaṃ. |
23.
| 3388 Aho kāraṃ paramakāraṃ, |
| sukhette sukataṃ mayā; |
| Saṃghe katassa kārassa, |
| na aññaṃ kalamagghati. |
24.
| 3389 Catunnavutito kappe, |
| yaṃ sīsaṃ santhariṃ ahaṃ; |
| Duggatiṃ nābhijānāmi, |
| santharassa idaṃ phalaṃ. |
25.
| 3390 Pañcasattatikappamhi, |
| suppatiṭṭhitanāmako; |
| Eko āsiṃ mahātejo, |
| cakkavattī mahabbalo. |
26.
| 3391 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3392 Itthaṃ sudaṃ āyasmā gosīsanikkhepako thero imā gāthāyo abhāsitthāti.
3393 Gosīsanikkhepakattherassāpadānaṃ pañcamaṃ.