-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
30.7 Desakittakattheraapadāna
Citakapūjakavagga
Desakittakattheraapadāna
31.
| 3400 “Upasālakanāmohaṃ, |
| ahosiṃ brāhmaṇo tadā; |
| Kānanaṃ vanamogāḷhaṃ, |
| lokajeṭṭhaṃ narāsabhaṃ. |
32.
| 3401 Disvāna vandiṃ pādesu, |
| lokāhutipaṭiggahaṃ; |
| Pasannacittaṃ maṃ ñatvā, |
| buddho antaradhāyatha. |
33.
| 3402 Kānanā abhinikkhamma, |
| buddhaseṭṭhamanussariṃ; |
| Taṃ desaṃ kittayitvāna, |
| kappaṃ saggamhi modahaṃ. |
34.
| 3403 Dvenavute ito kappe, |
| yaṃ desamabhikittayiṃ; |
| Duggatiṃ nābhijānāmi, |
| kittanāya idaṃ phalaṃ. |
35.
| 3404 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3405 Itthaṃ sudaṃ āyasmā desakittako thero imā gāthāyo abhāsitthāti.
3406 Desakittakattherassāpadānaṃ sattamaṃ.