-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
30.2 Pupphadhārakattheraapadāna
Citakapūjakavagga
Pupphadhārakattheraapadāna
6.
| 3365 “Vākacīradharo āsiṃ, |
| ajinuttaravāsano; |
| Abhiññā pañca nibbattā, |
| candassa parimajjako. |
7.
| 3366 Vipassiṃ lokapajjotaṃ, |
| disvā abhigataṃ mamaṃ; |
| Pāricchattakapupphāni, |
| dhāresiṃ satthuno ahaṃ. |
8.
| 3367 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| dhāraṇāya idaṃ phalaṃ. |
9.
| 3368 Sattāsītimhito kappe, |
| eko āsiṃ mahīpati; |
| Samantadhāraṇo nāma, |
| cakkavattī mahabbalo. |
10.
| 3369 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3370 Itthaṃ sudaṃ āyasmā pupphadhārako thero imā gāthāyo abhāsitthāti.
3371 Pupphadhārakattherassāpadānaṃ dutiyaṃ.