-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
30.3 Chattadāyakattheraapadāna
Citakapūjakavagga
Chattadāyakattheraapadāna
11.
| 3372 “Putto mama pabbajito, |
| kāsāyavasano tadā; |
| So ca buddhattaṃ sampatto, |
| nibbuto lokapūjito. |
12.
| 3373 Vicinanto sakaṃ puttaṃ, |
| agamaṃ pacchato ahaṃ; |
| Nibbutassa mahantassa, |
| citakaṃ agamāsahaṃ. |
13.
| 3374 Paggayha añjaliṃ tattha, |
| vanditvā citakaṃ ahaṃ; |
| Setacchattañca paggayha, |
| āropesiṃ ahaṃ tadā. |
14.
| 3375 Catunnavutito kappe, |
| yaṃ chattamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| chattadānassidaṃ phalaṃ. |
15.
| 3376 Pañcavīse ito kappe, |
| satta āsuṃ janādhipā; |
| Mahārahasanāmā te, |
| cakkavattī mahabbalā. |
16.
| 3377 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3378 Itthaṃ sudaṃ āyasmā chattadāyako thero imā gāthāyo abhāsitthāti.
3379 Chattadāyakattherassāpadānaṃ tatiyaṃ.