-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
30.1 Citakapūjakattheraapadāna
Citakapūjakavagga
Citakapūjakattheraapadāna
1.
| 3358 “Ajito nāma nāmena, |
| ahosiṃ brāhmaṇo tadā; |
| Āhutiṃ yiṭṭhukāmohaṃ, |
| nānāpupphaṃ samānayiṃ. |
2.
| 3359 Jalantaṃ citakaṃ disvā, |
| sikhino lokabandhuno; |
| Tañca pupphaṃ samānetvā, |
| citake okiriṃ ahaṃ. |
3.
| 3360 Ekattiṃse ito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
4.
| 3361 Sattavīse ito kappe, |
| sattāsuṃ manujādhipā; |
| Supajjalitanāmā te, |
| cakkavattī mahabbalā. |
5.
| 3362 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3363 Itthaṃ sudaṃ āyasmā citakapūjako thero imā gāthāyo abhāsitthāti.
3364 Citakapūjakattherassāpadānaṃ paṭhamaṃ.