-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.9 Ekañjalikattheraapadāna
Subhūtivagga
Ekañjalikattheraapadāna
180.
| 1055 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Gacchantaṃ antarāpaṇe; |
| Vipassiṃ satthavāhaggaṃ, |
| Naravaraṃ vināyakaṃ. |
181.
| 1056 Adantadamanaṃ tādiṃ, |
| mahāvādiṃ mahāmatiṃ; |
| Disvā pasanno sumano, |
| ekañjalimakāsahaṃ. |
182.
| 1057 Ekanavutito kappe, |
| yamañjaliṃ kariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| añjalissa idaṃ phalaṃ. |
183.
| 1058 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1059 Itthaṃ sudaṃ āyasmā ekañjaliko thero imā gāthāyo abhāsitthāti.
1060 Ekañjalikattherassāpadānaṃ navamaṃ.