-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.10 Khomadāyakattheraapadāna
Subhūtivagga
Khomadāyakattheraapadāna
184.
| 1061 “Nagare bandhumatiyā, |
| ahosiṃ vāṇijo tadā; |
| Teneva dāraṃ posemi, |
| ropemi bījasampadaṃ. |
185.
| 1062 Rathiyaṃ paṭipannassa, |
| vipassissa mahesino; |
| Ekaṃ khomaṃ mayā dinnaṃ, |
| kusalatthāya satthuno. |
186.
| 1063 Ekanavutito kappe, |
| yaṃ khomamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| khomadānassidaṃ phalaṃ. |
187.
| 1064 Sattarase ito kappe, |
| eko sindhavasandhano; |
| Sattaratanasampanno, |
| catudīpamhi issaro. |
188.
| 1065 Paṭisambhidā catasso, |
| Vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| Kataṃ buddhassa sāsanaṃ”. (991) |
1066 Itthaṃ sudaṃ āyasmā khomadāyako thero imā gāthāyo abhāsitthāti.
1067 Khomadāyakattherassāpadānaṃ dasamaṃ.
1068 Tassuddānaṃ
| 1069 Subhūti upavāno ca, |
| saraṇo sīlagāhako; |
| Annasaṃsāvako dhūpo, |
| pulino uttiyena ca. |
| 1070 Añjalī khomadāyī ca, |
| daseva tatiye gaṇe; |
| Pañcāsītisataṃ vuttā, |
| gāthāyo sabbapiṇḍitā. |
1071 Subhūtivaggo tatiyo.
1072 Catutthabhāṇavāraṃ.