-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.8 Uttiyattheraapadāna
Subhūtivagga
Uttiyattheraapadāna
169.
| 1042 “Candabhāgānadītīre, |
| susumāro ahaṃ tadā; |
| Sagocarappasutohaṃ, |
| nadītitthaṃ agacchahaṃ. |
170.
| 1043 Siddhattho tamhi samaye, |
| sayambhū aggapuggalo; |
| Nadiṃ taritukāmo so, |
| nadītitthaṃ upāgami. |
171.
| 1044 Upāgate ca sambuddhe, |
| ahampi tatthupāgamiṃ; |
| Upagantvāna sambuddhaṃ, |
| imaṃ vācaṃ udīrayiṃ. |
172.
| 1045 ‘Abhirūha mahāvīra, |
| tāressāmi ahaṃ tuvaṃ; |
| Pettikaṃ visayaṃ mayhaṃ, |
| anukampa mahāmuni’. |
173.
| 1046 Mama uggajjanaṃ sutvā, |
| abhirūhi mahāmuni; |
| Haṭṭho haṭṭhena cittena, |
| tāresiṃ lokanāyakaṃ. |
174.
| 1047 Nadiyā pārime tīre, |
| siddhattho lokanāyako; |
| Assāsesi mamaṃ tattha, |
| amataṃ pāpuṇissasi. |
175.
| 1048 Tamhā kāyā cavitvāna, |
| devalokaṃ āgacchahaṃ; |
| Dibbasukhaṃ anubhaviṃ, |
| accharāhi purakkhato. |
176.
| 1049 Sattakkhattuñca devindo, |
| devarajjamakāsahaṃ; |
| Tīṇikkhattuṃ cakkavattī, |
| mahiyā issaro ahuṃ. |
177.
| 1050 Vivekamanuyuttohaṃ, |
| nipako ca susaṃvuto; |
| Dhāremi antimaṃ dehaṃ, |
| sammāsambuddhasāsane. |
178.
| 1051 Catunnavutito kappe, |
| tāresiṃ yaṃ narāsabhaṃ; |
| Duggatiṃ nābhijānāmi, |
| taraṇāya idaṃ phalaṃ. |
179.
| 1052 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1053 Itthaṃ sudaṃ āyasmā uttiyo thero imā gāthāyo abhāsitthāti.
1054 Uttiyattherassāpadānaṃ aṭṭhamaṃ.