-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.7 Pulinapūjakattheraapadāna
Subhūtivagga
Pulinapūjakattheraapadāna
165.
| 1036 “Vipassissa bhagavato, |
| bodhiyā pādaputtame; |
| Purāṇapulinaṃ hitvā, |
| suddhapulinamākiriṃ. |
166.
| 1037 Ekanavutito kappe, |
| yaṃ pulinamadāsahaṃ; |
| Duggatiṃ nābhijānāmi, |
| pulinadānassidaṃ phalaṃ. |
167.
| 1038 Tiṃsatime ito kappe, |
| rājā āsiṃ janādhibhū; |
| Mahāpulinanāmena, |
| cakkavattī mahabbalo. |
168.
| 1039 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1040 Itthaṃ sudaṃ āyasmā pulinapūjako thero imā gāthāyo abhāsitthāti.
1041 Pulinapūjakattherassāpadānaṃ sattamaṃ.