-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.6 Dhūpadāyakattheraapadāna
Subhūtivagga
Dhūpadāyakattheraapadāna
161.
| 1030 “Siddhatthassa bhagavato, |
| lokajeṭṭhassa tādino; |
| Kuṭidhūpaṃ mayā dinnaṃ, |
| vippasannena cetasā. |
162.
| 1031 Yaṃ yaṃ yonupapajjāmi, |
| devattaṃ atha mānusaṃ; |
| Sabbesampi piyo homi, |
| dhūpadānassidaṃ phalaṃ. |
163.
| 1032 Catunnavutito kappe, |
| yaṃ dhūpamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dhūpadānassidaṃ phalaṃ. |
164.
| 1033 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1034 Itthaṃ sudaṃ āyasmā dhūpadāyako thero imā gāthāyo abhāsitthāti.
1035 Dhūpadāyakattherassāpadānaṃ chaṭṭhaṃ.