-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.5 Annasaṃsāvakattheraapadāna
Subhūtivagga
Annasaṃsāvakattheraapadāna
155.
| 1022 “Suvaṇṇavaṇṇaṃ sambuddhaṃ, |
| Gacchantaṃ antarāpaṇe; |
| Kañcanagghiyasaṃkāsaṃ, |
| Bāttiṃsavaralakkhaṇaṃ. |
156.
| 1023 Siddhatthaṃ lokapajjotaṃ, |
| appameyyaṃ anopamaṃ; |
| Alatthaṃ paramaṃ pītiṃ, |
| disvā dantaṃ jutindharaṃ. |
157.
| 1024 Sambuddhaṃ abhināmetvā, |
| bhojayiṃ taṃ mahāmuniṃ; |
| Mahākāruṇiko loke, |
| anumodi mamaṃ tadā. |
158.
| 1025 Tasmiṃ mahākāruṇike, |
| paramassāsakārake; |
| Buddhe cittaṃ pasādetvā, |
| kappaṃ saggamhi modahaṃ. |
159.
| 1026 Catunnavutito kappe, |
| yaṃ dānamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| bhikkhādānassidaṃ phalaṃ. |
160.
| 1027 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1028 Itthaṃ sudaṃ āyasmā annasaṃsāvako thero imā gāthāyo abhāsitthāti.
1029 Annasaṃsāvakattherassāpadānaṃ pañcamaṃ.