-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.4 Pañcasīlasamādāniyattheraapadāna
Subhūtivagga
Pañcasīlasamādāniyattheraapadāna
134.
| 999 “Nagare candavatiyā, |
| bhatako āsahaṃ tadā; |
| Parakammāyane yutto, |
| pabbajjaṃ na labhāmahaṃ. |
135.
| 1000 Mahandhakārapihitā, |
| tividhaggīhi ḍayhare; |
| Kena nu kho upāyena, |
| visaṃyutto bhave ahaṃ. |
136.
| 1001 Deyyadhammo ca me natthi, |
| varāko bhatako ahaṃ; |
| Yannūnāhaṃ pañcasīlaṃ, |
| rakkheyyaṃ paripūrayaṃ. |
137.
| 1002 Anomadassissa munino, |
| nisabho nāma sāvako; |
| Tamahaṃ upasaṅkamma, |
| pañcasikkhāpadaggahiṃ. |
138.
| 1003 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā pañcasīlāni, |
| paripuṇṇāni gopayiṃ. |
139.
| 1004 Maccukāle ca sampatte, |
| devā assāsayanti maṃ; |
| ‘Ratho sahassayutto te, |
| mārisāyaṃ upaṭṭhito’. |
140.
| 1005 Vattante carime citte, |
| mama sīlaṃ anussariṃ; |
| Tena kammena sukatena, |
| tāvatiṃsaṃ agacchahaṃ. |
141.
| 1006 Tiṃsakkhattuñca devindo, |
| devarajjamakārayiṃ; |
| Dibbasukhaṃ anubhaviṃ, |
| accharāhi purakkhato. |
142.
| 1007 Pañcasattatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
143.
| 1008 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Pure vesāliyaṃ jāto, |
| mahāsāle suaḍḍhake. |
144.
| 1009 Vassūpanāyike kāle, |
| dippante jinasāsane; |
| Mātā ca me pitā ceva, |
| pañcasikkhāpadaggahuṃ. |
145.
| 1010 Saha sutvānahaṃ sīlaṃ, |
| mama sīlaṃ anussariṃ; |
| Ekāsane nisīditvā, |
| arahattamapāpuṇiṃ. |
146.
| 1011 Jātiyā pañcavassena , |
| arahattamapāpuṇiṃ; |
| Upasampādayi buddho, |
| guṇamaññāya cakkhumā. |
147.
| 1012 Paripuṇṇāni gopetvā, |
| pañcasikkhāpadānahaṃ; |
| Aparimeyye ito kappe, |
| vinipātaṃ na gacchahaṃ. |
148.
| 1013 Svāhaṃ yasamanubhaviṃ, |
| tesaṃ sīlāna vāhasā; |
| Kappakoṭimpi kittento, |
| kittaye ekadesakaṃ. |
149.
| 1014 Pañca sīlāni gopetvā, |
| tayo hetū labhāmahaṃ; |
| Dīghāyuko mahābhogo, |
| tikkhapañño bhavāmahaṃ. |
150.
| 1015 Saṅkittento ca sabbesaṃ, |
| adhimattañca porisaṃ; |
| Bhavābhave saṃsaritvā, |
| ete ṭhāne labhāmahaṃ. |
151.
| 1016 Aparimeyyasīlesu, |
| vattantā jinasāvakā; |
| Bhavesu yadi rajjeyyuṃ, |
| vipāko kīdiso bhave. |
152.
| 1017 Suciṇṇaṃ me pañcasīlaṃ, |
| bhatakena tapassinā; |
| Tena sīlenahaṃ ajja, |
| mocayiṃ sabbabandhanā. |
153.
| 1018 Aparimeyye ito kappe, |
| pañca sīlāni gopayiṃ; |
| Duggatiṃ nābhijānāmi, |
| pañcasīlānidaṃ phalaṃ. |
154.
| 1019 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
1020 Itthaṃ sudaṃ āyasmā pañcasīlasamādāniyo thero imā gāthāyo abhāsitthāti.
1021 Pañcasīlasamādāniyattherassāpadānaṃ catutthaṃ.