-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.3 Tisaraṇagamaniyattheraapadāna
Subhūtivagga
Tisaraṇagamaniyattheraapadāna
106.
| 969 “Nagare candavatiyā, |
| mātuupaṭṭhāko ahuṃ; |
| Andhā mātā pitā mayhaṃ, |
| te posemi ahaṃ tadā. |
107.
| 970 Rahogato nisīditvā, |
| evaṃ cintesahaṃ tadā; |
| Posento mātāpitaro, |
| pabbajjaṃ na labhāmahaṃ. |
108.
| 971 Mahandhakārapihitā, |
| tividhaggīhi ḍayhare; |
| Etādise bhave jāte, |
| natthi koci vināyako. |
109.
| 972 Buddho loke samuppanno, |
| dippati dāni sāsanaṃ; |
| Sakkā uddharituṃ attā, |
| puññakāmena jantunā. |
110.
| 973 Uggayha tīṇi saraṇe, |
| paripuṇṇāni gopayiṃ; |
| Tena kammena sukatena, |
| paṭimokkhāmi duggatiṃ. |
111.
| 974 Nisabho nāma samaṇo, |
| buddhassa aggasāvako; |
| Tamahaṃ upagantvāna, |
| saraṇagamanaṃ gahiṃ. |
112.
| 975 Vassasatasahassāni, |
| āyu vijjati tāvade; |
| Tāvatā saraṇagamanaṃ, |
| paripuṇṇaṃ agopayiṃ. |
113.
| 976 Carime vattamānamhi, |
| saraṇaṃ taṃ anussariṃ; |
| Tena kammena sukatena, |
| tāvatiṃsaṃ agacchahaṃ. |
114.
| 977 Devalokagato santo, |
| puññakammasamāhito; |
| Yaṃ desaṃ upapajjāmi, |
| aṭṭha hetū labhāmahaṃ. |
115.
| 978 Disāsu pūjito homi, |
| tikkhapañño bhavāmahaṃ; |
| Sabbe devānuvattanti, |
| amitabhogaṃ labhāmahaṃ. |
116.
| 979 Suvaṇṇavaṇṇo sabbattha, |
| paṭikanto bhavāmahaṃ; |
| Mittānaṃ acalo homi, |
| yaso abbhuggato mamaṃ. |
117.
| 980 Asītikkhattu devindo, |
| devarajjamakārayiṃ; |
| Dibbasukhaṃ anubhaviṃ, |
| accharāhi purakkhato. |
118.
| 981 Pañcasattatikkhattuñca, |
| cakkavattī ahosahaṃ; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
119.
| 982 Pacchime bhave sampatte, |
| puññakammasamāhito; |
| Pure sāvatthiyaṃ jāto, |
| mahāsāle suaḍḍhake. |
120.
| 983 Nagarā nikkhamitvāna, |
| dārakehi purakkhato; |
| Hasakhiḍḍasamaṅgīhaṃ, |
| saṃghārāmaṃ upāgamiṃ. |
121.
| 984 Tatthaddasāsiṃ samaṇaṃ, |
| vippamuttaṃ nirūpadhiṃ; |
| So me dhammamadesesi, |
| saraṇañca adāsi me. |
122.
| 985 Sohaṃ sutvāna saraṇaṃ, |
| saraṇaṃ me anussariṃ; |
| Ekāsane nisīditvā, |
| arahattamapāpuṇiṃ. |
123.
| 986 Jātiyā sattame vasse, |
| arahattamapāpuṇiṃ; |
| Upasampādayi buddho, |
| guṇamaññāya cakkhumā. |
124.
| 987 Aparimeyye ito kappe, |
| saraṇāni agacchahaṃ; |
| Tato me sukataṃ kammaṃ, |
| phalaṃ dassesi me idha. |
125.
| 988 Sugopitaṃ me saraṇaṃ, |
| mānasaṃ suppaṇīhitaṃ; |
| Anubhotvā yasaṃ sabbaṃ, |
| pattomhi acalaṃ padaṃ. |
126.
| 989 Yesaṃ sotāvadhānatthi, |
| suṇotha mama bhāsato; |
| Ahaṃ vo kathayissāmi, |
| sāmaṃ diṭṭhaṃ padaṃ mama. |
127.
| 990 ‘Buddho loke samuppanno, |
| vattate jinasāsanaṃ; |
| Amatā vāditā bherī, |
| sokasallavinodanā. |
128.
| 991 Yathāsakena thāmena, |
| puññakkhette anuttare; |
| Adhikāraṃ kareyyātha, |
| passayissatha nibbutiṃ. |
129.
| 992 Paggayha tīṇi saraṇe, |
| pañcasīlāni gopiya; |
| Buddhe cittaṃ pasādetvā, |
| dukkhassantaṃ karissatha. |
130.
| 993 Sammā dhammaṃ bhāvetvāna, |
| Sīlāni parigopiya; |
| Aciraṃ arahattaṃ vo, |
| Sabbepi pāpuṇissatha. |
131.
| 994 Tevijjo iddhipattomhi, |
| cetopariyakovido; |
| Sāvako te mahāvīra, |
| saraṇo vandati satthuno’. |
132.
| 995 Aparimeyye ito kappe, |
| saraṇaṃ buddhassa gacchahaṃ; |
| Duggatiṃ nābhijānāmi, |
| saraṇaṃ gamane phalaṃ. |
133.
| 996 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
997 Itthaṃ sudaṃ āyasmā tisaraṇagamaniyo thero imā gāthāyo abhāsitthāti.
998 Tisaraṇagamaniyattherassāpadānaṃ tatiyaṃ.