-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.2 Upavānattheraapadāna
Subhūtivagga
Upavānattheraapadāna
52.
| 913 “Padumuttaro nāma jino, |
| sabbadhammāna pāragū; |
| Jalitvā aggikkhandhova, |
| sambuddho parinibbuto. |
53.
| 914 Mahājanā samāgamma, |
| pūjayitvā tathāgataṃ; |
| Citaṃ katvāna sukataṃ, |
| sarīraṃ abhiropayuṃ. |
54.
| 915 Sarīrakiccaṃ katvāna, |
| dhātuṃ tattha samānayuṃ; |
| Sadevamānusā sabbe, |
| buddhathūpaṃ akaṃsu te. |
55.
| 916 Paṭhamā kañcanamayā, |
| dutiyāsi maṇīmayā; |
| Tatiyā rūpiyamayā, |
| catutthī phalikāmayā. |
56.
| 917 Tathā pañcamiyā bhūmi, |
| lohitaṅgamayā ahu; |
| Chaṭṭhā masāragallassa, |
| sabbaratanamayūpari. |
57.
| 918 Jaṅghā maṇimayā āsi, |
| vedikā ratanamayā; |
| Sabbasoṇṇamayo thūpo, |
| uddhaṃ yojanamuggato. |
58.
| 919 Devā tattha samāgantvā, |
| ekato mantayuṃ tadā; |
| Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino. |
59.
| 920 Dhātu āveṇikā natthi, |
| sarīraṃ ekapiṇḍitaṃ; |
| Imamhi buddhathūpamhi, |
| kassāma kañcukaṃ mayaṃ. |
60.
| 921 Devā sattahi ratnehi, |
| aññaṃ vaḍḍhesu yojanaṃ; |
| Thūpo dviyojanubbedho, |
| timiraṃ byapahanti so. |
61.
| 922 Nāgā tattha samāgantvā, |
| ekato mantayuṃ tadā; |
| Manussā ceva devā ca, |
| buddhathūpaṃ akaṃsu te. |
62.
| 923 Mā no pamattā assumha, |
| appamattā sadevakā; |
| Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino. |
63.
| 924 Indanīlaṃ mahānīlaṃ, |
| atho jotirasaṃ maṇiṃ; |
| Ekato sannipātetvā, |
| buddhathūpaṃ achādayuṃ. |
64.
| 925 Sabbaṃ maṇimayaṃ āsi, |
| tāvatā buddhacetiyaṃ; |
| Tiyojanasamubbiddhaṃ, |
| ālokakaraṇaṃ tadā. |
65.
| 926 Garuḷā ca samāgantvā, |
| ekato mantayuṃ tadā; |
| Manussā devā nāgā ca, |
| buddhathūpaṃ akaṃsu te. |
66.
| 927 ‘Mā no pamattā assumha, |
| appamattā sadevakā; |
| Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino’. |
67.
| 928 Sabbaṃ maṇimayaṃ thūpaṃ, |
| akaruṃ te ca kañcukaṃ; |
| Yojanaṃ tepi vaḍḍhesuṃ, |
| āyataṃ buddhacetiyaṃ. |
68.
| 929 Catuyojanamubbiddho, |
| buddhathūpo virocati; |
| Obhāseti disā sabbā, |
| sataraṃsīva uggato. |
69.
| 930 Kumbhaṇḍā ca samāgantvā, |
| ekato mantayuṃ tadā; |
| Manussā ceva devā ca, |
| nāgā ca garuḷā tathā; |
| Paccekaṃ buddhaseṭṭhassa, |
| akaṃsu thūpamuttamaṃ. |
70.
| 931 ‘Mā no pamattā assumha, |
| appamattā sadevakā; |
| Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino; |
| Ratanehi chādessāma, |
| āyataṃ buddhacetiyaṃ’. |
71.
| 932 Yojanaṃ tepi vaḍḍhesuṃ, |
| āyataṃ buddhacetiyaṃ; |
| Pañcayojanamubbiddho, |
| thūpo obhāsate tadā. |
72.
| 933 Yakkhā tattha samāgantvā, |
| ekato mantayuṃ tadā; |
| Manussā devā nāgā ca, |
| garuḷā kumbhaaṇḍakā. |
73.
| 934 Paccekaṃ buddhaseṭṭhassa, |
| akaṃsu thūpamuttamaṃ; |
| ‘Mā no pamattā assumha, |
| appamattā sadevakā. |
74.
| 935 Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino; |
| Phalikāhi chādessāma, |
| āyataṃ buddhacetiyaṃ’. |
75.
| 936 Yojanaṃ tepi vaḍḍhesuṃ, |
| āyataṃ buddhacetiyaṃ; |
| Cha yojanāni ubbiddho, |
| thūpo obhāsate tadā. |
76.
| 937 Gandhabbā ca samāgantvā, |
| ekato mantayuṃ tadā; |
| ‘Manujā devatā nāgā, |
| garuḷā kumbhayakkhakā. |
77.
| 938 Sabbekaṃsu buddhathūpaṃ, |
| mayamettha akārakā; |
| Mayampi thūpaṃ kassāma, |
| lokanāthassa tādino’. |
78.
| 939 Vediyo satta katvāna, |
| chattamāropayiṃsu te; |
| Sabbasoṇṇamayaṃ thūpaṃ, |
| gandhabbā kārayuṃ tadā. |
79.
| 940 Sattayojanamubbiddho, |
| thūpo obhāsate tadā; |
| Rattindivā na ñāyanti, |
| āloko hoti sabbadā. |
80.
| 941 Abhibhonti na tassābhā, |
| candasūrā satārakā; |
| Samantā yojanasate, |
| padīpopi na pajjali. |
81.
| 942 Tena kālena ye keci, |
| thūpaṃ pūjenti mānusā; |
| Na te thūpamāruhanti, |
| ambare ukkhipanti te. |
82.
| 943 Devehi ṭhapito yakkho, |
| abhisammatanāmako; |
| Dhajaṃ vā pupphadāmaṃ vā, |
| abhiropeti uttari. |
83.
| 944 Na te passanti taṃ yakkhaṃ, |
| dāmaṃ passanti gacchato; |
| Evaṃ passitvā gacchantā, |
| sabbe gacchanti suggatiṃ. |
84.
| 945 Viruddhā ye pāvacane, |
| pasannā ye ca sāsane; |
| Pāṭiheraṃ daṭṭhukāmā, |
| thūpaṃ pūjenti mānusā. |
85.
| 946 Nagare haṃsavatiyā, |
| ahosiṃ bhatako tadā; |
| Āmoditaṃ janaṃ disvā, |
| evaṃ cintesahaṃ tadā. |
86.
| 947 ‘Uḷāro bhagavā heso, |
| yassa dhātudharedisaṃ; |
| Imā ca janatā tuṭṭhā, |
| kāraṃ kubbaṃ na tappare. |
87.
| 948 Ahampi kāraṃ kassāmi, |
| lokanāthassa tādino; |
| Tassa dhammesu dāyādo, |
| bhavissāmi anāgate’. |
88.
| 949 Sudhotaṃ rajakenāhaṃ, |
| uttareyyapaṭaṃ mama; |
| Veḷagge ālaggetvāna, |
| dhajaṃ ukkhipimambare. |
89.
| 950 Abhisammatako gayha, |
| ambarehāsi me dhajaṃ; |
| Vāteritaṃ dhajaṃ disvā, |
| bhiyyo hāsaṃ janesahaṃ. |
90.
| 951 Tattha cittaṃ pasādetvā, |
| samaṇaṃ upasaṅkamiṃ; |
| Taṃ bhikkhuṃ abhivādetvā, |
| vipākaṃ pucchahaṃ dhaje. |
91.
| 952 So me kathesi ānanda, |
| pītisañjananaṃ mama; |
| ‘Tassa dhajassa vipākaṃ, |
| anubhossasi sabbadā. |
92.
| 953 Hatthī assā rathā pattī, |
| senā ca caturaṅginī; |
| Parivāressanti taṃ niccaṃ, |
| dhajadānassidaṃ phalaṃ. |
93.
| 954 Saṭṭhitūriyasahassāni, |
| bheriyo samalaṅkatā; |
| Parivāressanti taṃ niccaṃ, |
| dhajadānassidaṃ phalaṃ. |
94.
| 955 Chaḷāsītisahassāni, |
| nāriyo samalaṅkatā; |
| Vicittavatthābharaṇā, |
| āmuttamaṇikuṇḍalā. |
95.
| 956 Aḷārapamhā hasulā, |
| susaññā tanumajjhimā; |
| Parivāressanti taṃ niccaṃ, |
| dhajadānassidaṃ phalaṃ. |
96.
| 957 Tiṃsakappasahassāni, |
| devaloke ramissasi; |
| Asītikkhattuṃ devindo, |
| devarajjaṃ karissasi. |
97.
| 958 Sahassakkhattuṃ rājā ca, |
| cakkavattī bhavissasi; |
| Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ. |
98.
| 959 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
99.
| 960 Devalokā cavitvāna, |
| sukkamūlena codito; |
| Puññakammena saṃyutto, |
| brahmabandhu bhavissasi. |
100.
| 961 Asītikoṭiṃ chaḍḍetvā, |
| dāse kammakare bahū; |
| Gotamassa bhagavato, |
| sāsane pabbajissasi. |
101.
| 962 Ārādhayitvā sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ; |
| Upavānoti nāmena, |
| hessasi satthu sāvako’. |
102.
| 963 Satasahasse kataṃ kammaṃ, |
| phalaṃ dassesi me idha; |
| Sumutto saravegova, |
| kilese jhāpayī mama. |
103.
| 964 Cakkavattissa santassa, |
| catudīpissarassa me; |
| Tiyojanāni samantā, |
| ussīsanti dhajā sadā. |
104.
| 965 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dhajadānassidaṃ phalaṃ. |
105.
| 966 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
967 Itthaṃ sudaṃ āyasmā upavāno thero imā gāthāyo abhāsitthāti.
968 Upavānattherassāpadānaṃ dutiyaṃ.