-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
3.1 Subhūtittheraapadāna
Subhūtivagga
Subhūtittheraapadāna
1.
| 860 “Himavantassāvidūre, |
| nisabho nāma pabbato; |
| Assamo sukato mayhaṃ, |
| paṇṇasālā sumāpitā. |
2.
| 861 Kosiyo nāma nāmena, |
| jaṭilo uggatāpano; |
| Ekākiyo adutiyo, |
| vasāmi nisabhe tadā. |
3.
| 862 Phalaṃ mūlañca paṇṇañca, |
| na bhuñjāmi ahaṃ tadā; |
| Pavattaṃva supātāhaṃ, |
| upajīvāmi tāvade. |
4.
| 863 Nāhaṃ kopemi ājīvaṃ, |
| cajamānopi jīvitaṃ; |
| Ārādhemi sakaṃ cittaṃ, |
| vivajjemi anesanaṃ. |
5.
| 864 Rāgūpasaṃhitaṃ cittaṃ, |
| yadā uppajjate mama; |
| Sayaṃva paccavekkhāmi, |
| ekaggo taṃ damemahaṃ. |
6.
| 865 ‘Rajjase rajjanīye ca, |
| dussanīye ca dussase; |
| Muyhase mohanīye ca, |
| nikkhamassu vanā tuvaṃ. |
7.
| 866 Visuddhānaṃ ayaṃ vāso, |
| nimmalānaṃ tapassinaṃ; |
| Mā kho visuddhaṃ dūsesi, |
| nikkhamassu vanā tuvaṃ. |
8.
| 867 Agāriko bhavitvāna, |
| yadā puttaṃ labhissasi; |
| Ubhopi mā virādhesi, |
| nikkhamassu vanā tuvaṃ. |
9.
| 868 Chavālātaṃ yathā kaṭṭhaṃ, |
| na kvaci kiccakārakaṃ; |
| Neva gāme araññe vā, |
| na hi taṃ kaṭṭhasammataṃ. |
10.
| 869 Chavālātūpamo tvaṃsi, |
| na gihī nāpi saññato; |
| Ubhato muttako ajja, |
| nikkhamassu vanā tuvaṃ. |
11.
| 870 Siyā nu kho tava etaṃ, |
| ko pajānāti te idaṃ; |
| Saddhādhuraṃ vahisi me, |
| kosajjabahulāya ca. |
12.
| 871 Jigucchissanti taṃ viññū, |
| asuciṃ nāgariko yathā; |
| Ākaḍḍhitvāna isayo, |
| codayissanti taṃ sadā. |
13.
| 872 Taṃ viññū pavadissanti, |
| samatikkantasāsanaṃ; |
| Saṃvāsaṃ alabhanto hi, |
| kathaṃ jīvihisi tuvaṃ. |
14.
| 873 Tidhā pabhinnaṃ mātaṅgaṃ, |
| kuñjaraṃ saṭṭhihāyanaṃ; |
| Balī nāgo upagantvā, |
| yūthā nīharate gajaṃ. |
15.
| 874 Yūthā vinissaṭo santo, |
| sukhaṃ sātaṃ na vindati; |
| Dukkhito vimano hoti, |
| pajjhāyanto pavedhati. |
16.
| 875 Tatheva jaṭilā tampi, |
| nīharissanti dummatiṃ; |
| Tehi tvaṃ nissaṭo santo, |
| sukhaṃ sātaṃ na lacchasi. |
17.
| 876 Divā vā yadi vā rattiṃ, |
| sokasallasamappito; |
| Ḍayhasi pariḷāhena, |
| gajo yūthāva nissaṭo. |
18.
| 877 Jātarūpaṃ yathā kūṭaṃ, |
| neva jhāyati katthaci; |
| Tathā sīlavihīno tvaṃ, |
| na jhāyissasi katthaci. |
19.
| 878 Agāraṃ vasamānopi, |
| kathaṃ jīvihisi tuvaṃ; |
| Mattikaṃ pettikañcāpi, |
| natthi te nihitaṃ dhanaṃ. |
20.
| 879 Sayaṃ kammaṃ karitvāna, |
| gatte sedaṃ pamocayaṃ; |
| Evaṃ jīvihisi gehe, |
| sādhu te taṃ na ruccati. |
21.
| 880 Evāhaṃ tattha vāremi, |
| saṃkilesagataṃ manaṃ; |
| Nānādhammakathaṃ katvā, |
| pāpā cittaṃ nivārayiṃ’. |
22.
| 881 Evaṃ me viharantassa, |
| appamādavihārino; |
| Tiṃsavassasahassāni, |
| vipine me atikkamuṃ. |
23.
| 882 Appamādarataṃ disvā, |
| uttamatthaṃ gavesakaṃ; |
| Padumuttarasambuddho, |
| āgacchi mama santikaṃ. |
24.
| 883 Timbarūsakavaṇṇābho, |
| appameyyo anūpamo; |
| Rūpenāsadiso buddho, |
| ākāse caṅkamī tadā. |
25.
| 884 Suphullo sālarājāva, |
| vijjūvabbhaghanantare; |
| Ñāṇenāsadiso buddho, |
| ākāse caṅkamī tadā. |
26.
| 885 Sīharājāvasambhīto, |
| gajarājāva dappito; |
| Lāsito byaggharājāva, |
| ākāse caṅkamī tadā. |
27.
| 886 Siṅgīnikkhasavaṇṇābho, |
| khadiraṅgārasannibho; |
| Maṇi yathā jotiraso, |
| ākāse caṅkamī tadā. |
28.
| 887 Visuddhakelāsanibho, |
| puṇṇamāyeva candimā; |
| Majjhanhikeva sūriyo, |
| ākāse caṅkamī tadā. |
29.
| 888 Disvā nabhe caṅkamantaṃ, |
| evaṃ cintesahaṃ tadā; |
| ‘Devo nu kho ayaṃ satto, |
| udāhu manujo ayaṃ. |
30.
| 889 Na me suto vā diṭṭho vā, |
| mahiyā ediso naro; |
| Api mantapadaṃ atthi, |
| ayaṃ satthā bhavissati’. |
31.
| 890 Evāhaṃ cintayitvāna, |
| sakaṃ cittaṃ pasādayiṃ; |
| Nānāpupphañca gandhañca, |
| sannipātesahaṃ tadā. |
32.
| 891 Pupphāsanaṃ paññapetvā, |
| sādhucittaṃ manoramaṃ; |
| Narasārathinaṃ aggaṃ, |
| idaṃ vacanamabraviṃ. |
33.
| 892 ‘Idaṃ me āsanaṃ vīra, |
| paññattaṃ tavanucchavaṃ; |
| Hāsayanto mamaṃ cittaṃ, |
| nisīda kusumāsane’. |
34.
| 893 Nisīdi tattha bhagavā, |
| asambhītova kesarī; |
| Sattarattindivaṃ buddho, |
| pavare kusumāsane. |
35.
| 894 Namassamāno aṭṭhāsiṃ, |
| sattarattindivaṃ ahaṃ; |
| Vuṭṭhahitvā samādhimhā, |
| satthā loke anuttaro; |
| Mama kammaṃ pakittento, |
| idaṃ vacanamabravi. |
36.
| 895 ‘Bhāvehi buddhānussatiṃ, |
| bhāvanānamanuttaraṃ; |
| Imaṃ satiṃ bhāvayitvā, |
| pūrayissasi mānasaṃ. |
37.
| 896 Tiṃsakappasahassāni, |
| devaloke ramissasi; |
| Asītikkhattuṃ devindo, |
| devarajjaṃ karissasi; |
| Sahassakkhattuṃ cakkavattī, |
| rājā raṭṭhe bhavissasi. |
38.
| 897 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Anubhossasi taṃ sabbaṃ, |
| buddhānussatiyā phalaṃ. |
39.
| 898 Bhavābhave saṃsaranto, |
| mahābhogaṃ labhissasi; |
| Bhoge te ūnatā natthi, |
| buddhānussatiyā phalaṃ. |
40.
| 899 Kappasatasahassamhi, |
| okkākakulasambhavo; |
| Gotamo nāma gottena, |
| satthā loke bhavissati. |
41.
| 900 Asītikoṭiṃ chaḍḍetvā, |
| dāse kammakare bahū; |
| Gotamassa bhagavato, |
| sāsane pabbajissasi. |
42.
| 901 Ārādhayitvā sambuddhaṃ, |
| gotamaṃ sakyapuṅgavaṃ; |
| Subhūti nāma nāmena, |
| hessati satthu sāvako. |
43.
| 902 Bhikkhusaṃghe nisīditvā, |
| dakkhiṇeyyaguṇamhi taṃ; |
| Tathāraṇavihāre ca, |
| dvīsu agge ṭhapessati’. |
44.
| 903 Idaṃ vatvāna sambuddho, |
| jalajuttamanāmako; |
| Nabhaṃ abbhuggamī vīro, |
| haṃsarājāva ambare. |
45.
| 904 Sāsito lokanāthena, |
| namassitvā tathāgataṃ; |
| Sadā bhāvemi mudito, |
| buddhānussatimuttamaṃ. |
46.
| 905 Tena kammena sukatena, |
| cetanāpaṇidhīhi ca; |
| Jahitvā mānusaṃ dehaṃ, |
| tāvatiṃsaṃ agacchahaṃ. |
47.
| 906 Asītikkhattuṃ devindo, |
| devarajjamakārayiṃ; |
| Sahassakkhattuṃ rājā ca, |
| cakkavattī ahosahaṃ. |
48.
| 907 Padesarajjaṃ vipulaṃ, |
| gaṇanāto asaṅkhiyaṃ; |
| Anubhomi susampattiṃ, |
| buddhānussatiyā phalaṃ. |
49.
| 908 Bhavābhave saṃsaranto, |
| mahābhogaṃ labhāmahaṃ; |
| Bhoge me ūnatā natthi, |
| buddhānussatiyā phalaṃ. |
50.
| 909 Satasahassito kappe, |
| yaṃ kammamakariṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhānussatiyā phalaṃ. |
51.
| 910 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
911 Itthaṃ sudaṃ āyasmā subhūti thero imā gāthāyo abhāsitthāti.
912 Subhūtittherassāpadānaṃ paṭhamaṃ.