-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29.8 Sattāhapabbajitattheraapadāna
Paṇṇadāyakavagga
Sattāhapabbajitattheraapadāna
33.
| 3333 “Vipassissa bhagavato, |
| saṃgho sakkatamānito; |
| Byasanaṃ me anuppattaṃ, |
| ñātibhedo pure ahu. |
34.
| 3334 Pabbajjaṃ upagantvāna, |
| byasanupasamāyahaṃ; |
| Sattāhābhirato tattha, |
| satthusāsanakamyatā. |
35.
| 3335 Ekanavutito kappe, |
| yamahaṃ pabbajiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| pabbajjāya idaṃ phalaṃ. |
36.
| 3336 Sattasaṭṭhimhito kappe, |
| satta āsuṃ mahīpatī; |
| Sunikkhamāti ñāyanti, |
| cakkavattī mahabbalā. |
37.
| 3337 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3338 Itthaṃ sudaṃ āyasmā sattāhapabbajito thero imā gāthāyo abhāsitthāti.
3339 Sattāhapabbajitattherassāpadānaṃ aṭṭhamaṃ.