-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29.7 Apadāniyattheraapadāna
Paṇṇadāyakavagga
Apadāniyattheraapadāna
30.
| 3328 “Apadānaṃ sugatānaṃ, |
| kittayiṃhaṃ mahesinaṃ; |
| Pāde ca sirasā vandiṃ, |
| pasanno sehi pāṇibhi. |
31.
| 3329 Dvenavute ito kappe, |
| apadānaṃ pakittayiṃ; |
| Duggatiṃ nābhijānāmi, |
| kittanāya idaṃ phalaṃ. |
32.
| 3330 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3331 Itthaṃ sudaṃ āyasmā apadāniyo thero imā gāthāyo abhāsitthāti.
3332 Apadāniyattherassāpadānaṃ sattamaṃ.