-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29.9 Buddhupaṭṭhāyikattheraapadāna
Paṇṇadāyakavagga
Buddhupaṭṭhāyikattheraapadāna
38.
| 3340 “Veṭambhinīti me nāmaṃ, |
| pitusantaṃ mamaṃ tadā; |
| Mama hatthaṃ gahetvāna, |
| upānayi mahāmuniṃ. |
39.
| 3341 Imemaṃ uddisissanti, |
| buddhā lokagganāyakā; |
| Tehaṃ upaṭṭhiṃ sakkaccaṃ, |
| pasanno sehi pāṇibhi. |
40.
| 3342 Ekattiṃse ito kappe, |
| buddhe upaṭṭhahiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| upaṭṭhānassidaṃ phalaṃ. |
41.
| 3343 Tevīsamhi ito kappe, |
| caturo āsu khattiyā; |
| Samaṇupaṭṭhākā nāma, |
| cakkavattī mahabbalā. |
42.
| 3344 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3345 Itthaṃ sudaṃ āyasmā buddhupaṭṭhāyiko thero imā gāthāyo abhāsitthāti.
3346 Buddhupaṭṭhāyikattherassāpadānaṃ navamaṃ.