-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29.4 Ekapupphiyattheraapadāna
Paṇṇadāyakavagga
Ekapupphiyattheraapadāna
16.
| 3308 “Dakkhiṇamhi duvāramhi, |
| pisāco āsahaṃ tadā; |
| Addasaṃ virajaṃ buddhaṃ, |
| pītaraṃsiṃva bhāṇumaṃ. |
17.
| 3309 Vipassissa naraggassa, |
| sabbalokahitesino; |
| Ekapupphaṃ mayā dinnaṃ, |
| dvipadindassa tādino. |
18.
| 3310 Ekanavutito kappe, |
| yaṃ pupphamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
19.
| 3311 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3312 Itthaṃ sudaṃ āyasmā ekapupphiyo thero imā gāthāyo abhāsitthāti.
3313 Ekapupphiyattherassāpadānaṃ catutthaṃ.