-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29.3 Paccuggamaniyattheraapadāna
Paṇṇadāyakavagga
Paccuggamaniyattheraapadāna
11.
| 3301 “Sīhaṃ yathā vanacaraṃ, |
| nisabhājāniyaṃ yathā; |
| Kakudhaṃ vilasantaṃva, |
| āgacchantaṃ narāsabhaṃ. |
12.
| 3302 Siddhatthaṃ lokapajjotaṃ, |
| sabbalokatikicchakaṃ; |
| Akāsiṃ paccuggamanaṃ, |
| vippasannena cetasā. |
13.
| 3303 Catunnavutito kappe, |
| paccuggacchiṃ narāsabhaṃ; |
| Duggatiṃ nābhijānāmi, |
| paccuggamane idaṃ phalaṃ. |
14.
| 3304 Sattatiṃse ito kappe, |
| eko āsiṃ janādhipo; |
| Saparivāroti nāmena, |
| cakkavattī mahabbalo. |
15.
| 3305 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3306 Itthaṃ sudaṃ āyasmā paccuggamaniyo thero imā gāthāyo abhāsitthāti.
3307 Paccuggamaniyattherassāpadānaṃ tatiyaṃ.