-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29.2 Phaladāyakattheraapadāna
Paṇṇadāyakavagga
Phaladāyakattheraapadāna
5.
| 3293 “Sinerusamasantoso, |
| dharaṇīsamasādiso; |
| Vuṭṭhahitvā samādhimhā, |
| bhikkhāya mamupaṭṭhito. |
6.
| 3294 Harītakaṃ āmalakaṃ, |
| ambajambuvibhītakaṃ; |
| Kolaṃ bhallātakaṃ billaṃ, |
| phārusakaphalāni ca. |
7.
| 3295 Siddhatthassa mahesissa, |
| sabbalokānukampino; |
| Tañca sabbaṃ mayā dinnaṃ, |
| vippasannena cetasā. |
8.
| 3296 Catunnavutito kappe, |
| yaṃ phalaṃ adadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| phaladānassidaṃ phalaṃ. |
9.
| 3297 Sattapaññāsito kappe, |
| ekajjho nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
10.
| 3298 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3299 Itthaṃ sudaṃ āyasmā phaladāyako thero imā gāthāyo abhāsitthāti.
3300 Phaladāyakattherassāpadānaṃ dutiyaṃ.