-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29.1 Paṇṇadāyakattheraapadāna
Paṇṇadāyakavagga
Paṇṇadāyakattheraapadāna
1.
| 3287 “Paṇṇasāle nisinnomhi, |
| paṇṇabhojanabhojano; |
| Upaviṭṭhañca maṃ santaṃ, |
| upāgacchi mahāisi. |
2.
| 3288 Siddhattho lokapajjoto, |
| sabbalokatikicchako; |
| Tassa paṇṇaṃ mayā dinnaṃ, |
| nisinnaṃ paṇṇasanthare. |
3.
| 3289 Catunnavutito kappe, |
| yaṃ paṇṇamadadiṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| paṇṇadānassidaṃ phalaṃ. |
4.
| 3290 Paṭisambhidā catasso, |
| vimokkhāpi ca aṭṭhime; |
| Chaḷabhiññā sacchikatā, |
| kataṃ buddhassa sāsanaṃ”. |
3291 Itthaṃ sudaṃ āyasmā paṇṇadāyako thero imā gāthāyo abhāsitthāti.
3292 Paṇṇadāyakattherassāpadānaṃ paṭhamaṃ.