-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
29.5 Maghavapupphiyattheraapadāna
Paṇṇadāyakavagga
Maghavapupphiyattheraapadāna
20.
| 3314 “Nammadānadiyā tīre, |
| sayambhū aparājito; |
| Samādhiṃ so samāpanno, |
| vippasanno anāvilo. |
21.
| 3315 Disvā pasannasumano, |
| sambuddhaṃ aparājitaṃ; |
| Tāhaṃ maghavapupphena, |
| sayambhuṃ pūjayiṃ tadā. |
22.
| 3316 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
23.
| 3317 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3318 Itthaṃ sudaṃ āyasmā maghavapupphiyo thero imā gāthāyo abhāsitthāti.
3319 Maghavapupphiyattherassāpadānaṃ pañcamaṃ.