-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
27.8 Saḷalapupphiyattheraapadāna
Padumukkhipavagga
Saḷalapupphiyattheraapadāna
30.
| 3201 “Candabhāgānadītīre, |
| ahosiṃ kinnaro tadā; |
| Vipassiṃ addasaṃ buddhaṃ, |
| raṃsijālasamākulaṃ. |
31.
| 3202 Pasannacitto sumano, |
| paramāya ca pītiyā; |
| Paggayha saḷalaṃ pupphaṃ, |
| vipassiṃ okiriṃ ahaṃ. |
32.
| 3203 Ekanavutito kappe, |
| yaṃ pupphamabhipūjayiṃ; |
| Duggatiṃ nābhijānāmi, |
| buddhapūjāyidaṃ phalaṃ. |
33.
| 3204 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3205 Itthaṃ sudaṃ āyasmā saḷalapupphiyo thero imā gāthāyo abhāsitthāti.
3206 Saḷalapupphiyattherassāpadānaṃ aṭṭhamaṃ.