-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
27.9 Upāgatāsayattheraapadāna
Padumukkhipavagga
Upāgatāsayattheraapadāna
34.
| 3207 “Himavantassa vemajjhe, |
| saro āsi sunimmito; |
| Tatthāhaṃ rakkhaso āsiṃ, |
| heṭhasīlo bhayānako. |
35.
| 3208 Anukampako kāruṇiko, |
| vipassī lokanāyako; |
| Mamuddharitukāmo so, |
| āgacchi mama santikaṃ. |
36.
| 3209 Upāgataṃ mahāvīraṃ, |
| devadevaṃ narāsabhaṃ; |
| Āsayā abhinikkhamma, |
| avandiṃ satthuno ahaṃ. |
37.
| 3210 Ekanavutito kappe, |
| yaṃ vandiṃ purisuttamaṃ; |
| Duggatiṃ nābhijānāmi, |
| vandanāya idaṃ phalaṃ. |
38.
| 3211 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3212 Itthaṃ sudaṃ āyasmā upāgatāsayo thero imā gāthāyo abhāsitthāti.
3213 Upāgatāsayattherassāpadānaṃ navamaṃ.