-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
27.7 Javahaṃsakattheraapadāna
Padumukkhipavagga
Javahaṃsakattheraapadāna
26.
| 3195 “Candabhāgānadītīre, |
| Āsiṃ vanacaro tadā; |
| Siddhatthaṃ addasaṃ buddhaṃ, |
| Gacchantaṃ anilañjase. |
27.
| 3196 Añjaliṃ paggahetvāna, |
| ullokento mahāmuniṃ; |
| Sakaṃ cittaṃ pasādetvā, |
| avandiṃ nāyakaṃ ahaṃ. |
28.
| 3197 Catunnavutito kappe, |
| yamavandiṃ narāsabhaṃ; |
| Duggatiṃ nābhijānāmi, |
| vandanāya idaṃ phalaṃ. |
29.
| 3198 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3199 Itthaṃ sudaṃ āyasmā javahaṃsako thero imā gāthāyo abhāsitthāti.
3200 Javahaṃsakattherassāpadānaṃ sattamaṃ.