-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
27.4 Padīpadāyakattheraapadāna
Padumukkhipavagga
Padīpadāyakattheraapadāna
14.
| 3177 “Devabhūto ahaṃ santo, |
| oruyha pathaviṃ tadā; |
| Padīpe pañca pādāsiṃ, |
| pasanno sehi pāṇibhi. |
15.
| 3178 Catunnavutito kappe, |
| yaṃ padīpamadaṃ tadā; |
| Duggatiṃ nābhijānāmi, |
| dīpadānassidaṃ phalaṃ. |
16.
| 3179 Pañcapaññāsake kappe, |
| eko āsiṃ mahīpati; |
| Samantacakkhunāmena, |
| cakkavattī mahabbalo. |
17.
| 3180 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3181 Itthaṃ sudaṃ āyasmā padīpadāyako thero imā gāthāyo abhāsitthāti.
3182 Padīpadāyakattherassāpadānaṃ catutthaṃ.