-
-
- Khuddakapāṭhapāḷi
- Dhammapadapāḷi
- Udānapāḷi
- Itivuttakapāḷi
- Suttanipātapāḷi
- Vimānavatthupāḷi
- Petavatthupāḷi
- Theragāthāpāḷi
- Therīgāthāpāḷi
- Therāpadānapāḷi
- Therīapadānapāḷi
- Buddhavaṃsapāḷi
- Cariyāpiṭakapāḷi
- Jātakapāḷi
- Jātakapāḷi
- Mahāniddesapāḷi
- Cūḷaniddesapāḷi
- Paṭisambhidāmaggapāḷi
- Nettipāḷi
- Peṭakopadesapāḷi
- Milindapañhapāḷi
-
27.3 Aḍḍhacandiyattheraapadāna
Padumukkhipavagga
Aḍḍhacandiyattheraapadāna
10.
| 3171 “Tissassa kho bhagavato, |
| bodhiyā pādaputtame; |
| Aḍḍhacandaṃ mayā dinnaṃ, |
| dharaṇīruhapādape. |
11.
| 3172 Dvenavute ito kappe, |
| yaṃ candamabhiropayiṃ; |
| Duggatiṃ nābhijānāmi, |
| bodhipūjāyidaṃ phalaṃ. |
12.
| 3173 Pañcavīse ito kappe, |
| devalo nāma khattiyo; |
| Sattaratanasampanno, |
| cakkavattī mahabbalo. |
13.
| 3174 Paṭisambhidā catasso, |
| …pe… |
| kataṃ buddhassa sāsanaṃ”. |
3175 Itthaṃ sudaṃ āyasmā aḍḍhacandiyo thero imā gāthāyo abhāsitthāti.
3176 Aḍḍhacandiyattherassāpadānaṃ tatiyaṃ.